पुस्तकें और पुस्तक समीक्षा

Term Path Alias

/sub-categories/books-and-book-reviews

बाहुदा के पानी का गुण
Posted on 09 Jan, 2010 03:16 PM

बाहुदा जीवनं पथ्यं शीतज्वरविनाशनम्।सुस्वादु पाकं हृद्यं च वातपित्त निबर्हणम्।।
बाहुदा (नदी) का पानी स्वास्थ्यवर्धक, मलेरिया नष्ट करने वाला, स्वादिष्ट, पकाने योग्य, मनोरम औऱ वात-पित्त का विनाशक होता है।

यमुना नदी के जल का गुण
Posted on 09 Jan, 2010 02:19 PM

कालिन्दीतोयमच्छं सकलविषहरं दीपनं पापहारिस्वर्ग्यं वर्ण्यं च हृद्यं वितरति सुतरामात्मचित्तप्रसादम्।मेधाबुद्धिप्रदं च तमहरमनिशं रोचनं दोषहारिस्वादुर्नेत्रेन्द्र नीलद्युति जलदनिभं पेयमेतन्निदाद्ये।।

निन्द्य पानी का गुण
Posted on 09 Jan, 2010 12:13 PM

विण्मूत्रं विषपर्णनीकलविषं तप्तं घनं फेनिलं दन्तग्राह्यमनार्तवं सलवणं शैवालकैस्संभृतम्।लूतातन्तुविमिश्रितं गुरुतरं पर्णोध क्वाथान्वितंचन्द्रार्कांशुवगोपितं न च पिबेन्नीरं सदा दोषदम्।।

भोजन के समय पानी पीने के गुण
Posted on 09 Jan, 2010 10:38 AM

भुक्तस्यादौ जलं पीतमग्नि (ति?) सारं कृशाङ्गताम्।अन्त्ये करोति स्थूलत्वं ऊर्ध्वममाशात्कफम्।।मध्ये मध्यगतं सात्म्याद्धातूनां जनकं सुखम्।।अत्यम्बुपादनापिच्यतेSन्नं अनम्बुपानाच्च स एव दोषः।तस्मान्नरो वह्निविवर्धनाय मुहुर्मुहुवीरि पिबेदभूरि।।तृष्णातो न तु भुञ्जीत क्षुधार्तो न पिबेज्जलम्।तृष्णार्तो जायते गुल्मी क्षुधार्तश्च भगन्धरी।।

गरम पानी के गुण
Posted on 08 Jan, 2010 06:08 PM

शस्तं शुद्धनवज्वरेषु विहितं वारि स्वरुग्वाहनं

हिक्काश्वाससमीरणप्रशमनं कामग्निसंदीपनम्।आमं चोदरपीनसेषु शमनं स्वच्छां परं पाचनं।कण्ठ्यं वक्त्रविशोधनं लघु जयेद्धर्माणमुष्णोदकम्।।
बाहटे-
दीपनं पाचनं कण्ठ्यं लघूष्णं वस्तिशोधनम्।हिड्माड्माद्यनिलश्लेष्म सद्यश्शुद्धि नवज्वरे।।
मतान्तरे-
काले केले के जल का गुण
Posted on 08 Jan, 2010 05:07 PM

कृष्णरम्भाजलं हृद्यं त्रिदोषघ्नं तृषापहम्।मूत्रकृच्छहरं स्वादु वृष्यं प्रदरनाशनम्।।
काले केले (के पौधे) का जल मनोरम, त्रिदोषनाशक, प्यास दूर कर तृप्ति देने वाला, मूत्र की कमी या रोक हटाने वाला, स्वादिष्ट, शक्तिवर्धक या पोषक एवं प्रदर रोग नष्ट करने वाला होता है।

चन्द्रकान्त-जल के गुण
Posted on 08 Jan, 2010 04:01 PM

रक्षो (जो) घ्नं दीपनं हृद्यं मदतापविषापहम्।चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं स्मृतम्।।

मतान्तरे-

चन्द्रकान्तमणिस्पृष्टशुभैश्चन्द्रांशुभिर्निशि।यन्मूर्न्धा निर्मितं वारि पानादिष्वमृतोपमम्।।

नदी या तालाब की बाढ़ के पानी के गुण
Posted on 08 Jan, 2010 03:09 PM मधुरं पित्तशमनं विदार्योद्भावितं जलम्।नदीजलं शुक्लविवर्धनञ्च सुखप्रदं पित्तकफनिलघ्नम्।संतर्पणं दाहतृषाहरन्तु संदीपनं स्वच्छतरं लघु स्यात्।।
जलगुण
Posted on 08 Jan, 2010 02:31 PM

त्रिदोषशमनं पथ्यं स्वादु हृद्यं च जीवनम्।आम-ल्कम-पिपासान्धं दिव्यं वारि मनोहरम्।।
दिव्य जल मनोहर होता है। वह वात, पित और कफ नामक तीनों दोष शान्त करने वाला, पथ्य या स्वास्थ्य प्रदान करने वाला, स्वादिष्ट, रोचक, जीवन (रुप) होता है तथा अजीर्ण थकान और प्यास नष्ट करता है।

प्रावृड् जलनिर्मुक्तं अव्यक्तं स्वादुलक्षणम्।वारि स्फटिकसंकाशं आन्तरिक्षमिति स्मृतिम्।

भोज देवकृत-जलमंगल
Posted on 08 Jan, 2010 11:09 AM

रहिमन पानी राखिये बिन पानी सब सून।पानी गये न ऊबरे मोती मानुस चून।।

×