जल के पर्यायवाची

वेदों में प्रयुक्त ‘पद-समूह’ (सार्थक शब्दों के समुच्चय) का प्राचीन संग्रह ‘निघण्टु’ कहलाता है। इस ‘निघण्टु’ के प्रथम अध्याय में जल के पूरे एक सौ पर्यायवाची दिए गए हैं। अर्थात् चारों वेदों में इन शब्दों का जल के अर्थ में प्रयोग हुआ है-

अर्णः, क्षोदः, क्षद्म, नभः, अम्मः, कवन्धम्, सलिलम्, वाः, वनम्, घृतम, मधु, पुरीषम्, पिप्पलम्, क्षीरम्, विषम्, रेतः, कशः, जन्मः बृबूकम, बुसम्, तुग्र्या बुर्बुरम्, सुक्षेम, धरुणम्, सुरा, अररिन्दानि, ध्वस्मन्वत्, जामि, आयुधानि, क्षपः आहिः, अक्षरम्, स्त्रोतः, तृप्तिः, रसः, उदकम्, पयः, सरः, भषजम्, सहः, शवः, यहः, ओजः, सुखम्, क्षत्रम्, आवयाः, शुभम्, यादुः, भूतम, भुवनम्, भविष्यत्, आपः, महत्, व्योम, यशः महः, सर्णीकम्, स्वृतीकम्, सतीनम्, गहनम्, गभीरम्, गम्भरम्, ईम, अन्नम्, हविः, सद्म, सदनम्, ऋतम्, योनिः, ऋतस्य योनिः, सत्यम्, नीरम्, रयिः, सत्, पूर्णम्, सर्वम, अंक्षितम्, बर्हिः, नाम, सर्पिः, अपः, पवित्रम्, अमृतम्, इन्दुः, हेम, स्वः, सर्गाः, शम्बरम्, अम्वम्, वपुः, अम्बु, तोयम्, तूयम्, कृपीटम, शुक्रम्, तेजः, स्वधा, वारि, जलम्, एवं जलाषम्।। इदमित्युदकस्य (इदमित्येकशतमुदक नामानि) ।।12।।

‘अमरकोशः’ संस्कृत शब्दों का प्राचीन ‘शब्दानुशासन’ है। इसके प्रथम काण्ड के ‘वारिवर्ग’ के अन्तर्गत जल के निम्नलिखित नाम दिये गये हैं-

आपः, वाः, वारि, सलिलं, जलं, कमलं, पयः, कीलालं, तोयं, अमृतं, जीवनं, भुवनं, वनम्, कबन्धम्, उदकं, पाथः, पुष्करं, सर्वतोमुखं, अम्मः, अर्णः, पानीयं, नीरं, क्षीरं, अम्बु, शम्बरं, मेघपुष्पं एवं घनरसः – ये सत्ताइस नाम जल के पर्यायवाची हैं। इनमें से कुछ नामों के अन्य रूप भी प्रचलित हैं।

वारि = वारं। सलिलं = सरिलं। कबन्धं = कमन्धं। उदकं = दकं। नीरं = नारं। शम्बरं = सम्बरं।

‘त्रिकाण्डशेष कोश’ भी संस्कृत का एक प्राचीन शब्दकोश है। तदनुसार जल के निम्नलिखित सात पर्यायवाची हैं-

(1) कमलं, (2) नीरं, (3) नारं, (4) इरा, (5) कं, (6) दकं एवं (7) जलम्।।

खोजने पर अन्याय-शब्दकोशों में भी ‘जल’ के अनेक और इनसे भिन्न पर्यायवाची मिल सकते हैं।

Path Alias

/articles/jala-kae-parayaayavaacai

Post By: tridmin
×